E 156-5(2) Garuḍanārāyaṇapavitrārohaṇavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: E 156/5
Title: Garuḍanārāyaṇapavitrārohaṇavidhi
Dimensions: 19.7 x 8.5 cm x 36 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:
Reel No. E 156-5 Inventory No. 32210
Title Garuḍanārāyaṇapavitrārohaṇavidhi
Subject Karmakāṇḍa
Language Sanskrita
Manuscript Details
Script Newari
Material Thyāsaphu
State Complete and damaged
Size 19.7 x 8.5 cm
Lines per Folio 7-8
Owner / Deliverer Rājopādhyāya
Place of Deposit Kathmandu
Accession No. E 2610
Used for edition no/yes
Manuscript Features
In the first exposure one Nārāyaṇasuvarṇa and in 3rd exposure Aṣṭadalādipūjāsthāpana diagramas are drawn.
This text is written in corrupt sankrit, that's why each and every mistakes are not marked.
Excerpts
Beginning
oṃ namaḥ śrīgaṇeśāya namaḥ || || atha śrīgaruḍanārāyaṇayā
pavitrārohaṇavidhir liṣyate || || śrīkṛṣṇārppaṇam astu || || tato
(vva)rṣabaṃdhanādividhānaṃ likṣate || || adyādi (hmi vyayāvākya) || ||
oṃ śrī 3 garuḍanārāyana†tahārakasya† pavitrārohaṇadevārcaṇapūjānimityarthaṃ
kartuṃ śṛīsūryyāya arghaṃ namaḥ puṣpaṃ namaḥ || oṃ (kṛṣṇa) śrīśuryyāya 3
arghaṃ namaḥ || pūṣpaṃ 2 ḥ || || gurunamaskāra || || vāsudevamukhāṃbhojy avikāso† bhāṣilā[[hani]]† tatosau vikramā eva śrīguruṃ praṇamāmyahaṃ (x.4b1-7 )
End
Colophon
Microfilm Details
Reel No. E 156/5
Date of Filming 22-12-1976
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 24-06-2003
Bibliography